A 301-13 Skandapurāṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 301/13
Title: Skandapurāṇa
Dimensions: 28.5 x 13.5 cm x 175 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 948
Acc No.: NAK 4/2125
Remarks: folio number uncertain;


Reel No. A 301-13 Inventory No. 67287

Title Skandapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 13.5 cm

Folios 175

Lines per Folio 11

Foliation figures in the lower right-hand margin of the verso, under the word rāmaḥ

Date of Copying NS 948

Place of Deposit NAK

Accession No. 4/2125

Manuscript Features

MS holds the chapters up to the āmalīgrāmamāhātmya of the sahyādrikhaṃḍa assigned to the Skaṃdapurāṇa .

exp. 74t contains the commentary of the vaidic verse ā brahman brāhmaṇo...

he brahman asya ddeśe brahmavarcasī yajñādhyayanaśīlo brāhmaṇā ājāyatāṃ utpadyaṃta(!) rājanyaḥ kṣatrīyaḥ(!)ścaitāda(!)śā ājāyatāṃ...

...

asya yajamānasya yuvā ity arthaḥ sabhe- (exp. 74t1–4)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||       ||

yudhiṣṭhiraṃ(!) uvāca ||

kathitāni muniśreṣṭha tīrthāni bhavatā mama ||

kṣetrāṇi caiva mukhyāni vanāni vanavāsināṃ ||

vadaryādīni sthānāni naimiṣaṃ puṣkaraṃ tathā ||

sahyādrer daṇḍakāraṇye māhātmyaṃ vada suvrata ||       ||

mārkaṇḍeya uvāca ||

śṛṇu vatsa pravakṣyāmi sahyādrer daṇḍake vane ||

deva deva svayaṃ yatra sadā tiṣṭhati daityahā ||

dattātreyo munir yatra yatra devī ca reṇukā ||

rāmas tu sarvadā yatra saṃsthito bhārgavaḥ svayaṃ ||

yasmin kṣetre mahārājaṃ(!) dvisaptati caturmukhāḥ ||

muktiṃ prāptās tadā sarve siddhādyāḥ sanakādayaḥ ||

kṛṣṇadhātrīphalo yatra vṛkṣas tiṣṭhati sarvadā ||

yatra devyaś ca devāś ca śivaś ca parameśvaraḥ || (fol. 1v1–6)

End

tasmā[c] chāstraṃ prayatnena dātavyaṃ śubhakarmaṇā

ātmavidyāpradātāro dharmādharmasamāśrayāt ||

na punar yoninilayaṃ praviśaṃti paraṃ padaṃ ||

apradhāyi na sā vidyā kulānāṃta(!)raye(!)chataṃ ||

vidyāvibhavadātāro viṣṇulokem(!) avāpnuyuḥ ||

pustakaṃ dharmaśāstraṃ ca yo dadāti naro dvijāḥ ||

śatadhanvantarān pitṝn tārayan(!) narakād api ||

vedavidyā(!) naro datvā svarge kalpatrayaṃ vaset ||

ātmavidyāṃ ca yo dadyāt tasya saṃkhyā na vidyate ||

dharmaśāstraṃ naro buddhvā yaṃ kaścid dharmam āśrayet ||

tasya datvā daśaguṇaṃ puṇyaśāstraṃ ca jāyate ||       || (fol. 176v5–10)

Colophon

iti śrīskaṃdapurāṇe sahyādrikhaṃḍe āmalīgrāmamāhātmye tryar(!)aśītitamo dhyāyaḥ samāptaḥ ||         || nepālikāde vasuvedarandhrair jyeṣṭhe ca śubhe navamī hi śukre || śubhaṃ (fol. 176v10–11)

Microfilm Details

Reel No. A 0301/13

Date of Filming 17–03-1972

Exposures 184

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 21v–22r, 71r, 103v–104r, 132v–133r, 165v–166r

Catalogued by

Date 00-00-2000

Bibliography