A 301-13 Skandapurāṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 301/13
Title: Skandapurāṇa
Dimensions: 28.5 x 13.5 cm x 175 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 948
Acc No.: NAK 4/2125
Remarks: folio number uncertain;
Reel No. A 301-13 Inventory No. 67287
Title Skandapurāṇa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 13.5 cm
Folios 175
Lines per Folio 11
Foliation figures in the lower right-hand margin of the verso, under the word rāmaḥ
Date of Copying NS 948
Place of Deposit NAK
Accession No. 4/2125
Manuscript Features
MS holds the chapters up to the āmalīgrāmamāhātmya of the sahyādrikhaṃḍa assigned to the Skaṃdapurāṇa .
exp. 74t contains the commentary of the vaidic verse ā brahman brāhmaṇo...
he brahman asya ddeśe brahmavarcasī yajñādhyayanaśīlo brāhmaṇā ājāyatāṃ utpadyaṃta(!) rājanyaḥ kṣatrīyaḥ(!)ścaitāda(!)śā ājāyatāṃ...
...
asya yajamānasya yuvā ity arthaḥ sabhe- (exp. 74t1–4)
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yudhiṣṭhiraṃ(!) uvāca ||
kathitāni muniśreṣṭha tīrthāni bhavatā mama ||
kṣetrāṇi caiva mukhyāni vanāni vanavāsināṃ ||
vadaryādīni sthānāni naimiṣaṃ puṣkaraṃ tathā ||
sahyādrer daṇḍakāraṇye māhātmyaṃ vada suvrata || ||
mārkaṇḍeya uvāca ||
śṛṇu vatsa pravakṣyāmi sahyādrer daṇḍake vane ||
deva deva svayaṃ yatra sadā tiṣṭhati daityahā ||
dattātreyo munir yatra yatra devī ca reṇukā ||
rāmas tu sarvadā yatra saṃsthito bhārgavaḥ svayaṃ ||
yasmin kṣetre mahārājaṃ(!) dvisaptati caturmukhāḥ ||
muktiṃ prāptās tadā sarve siddhādyāḥ sanakādayaḥ ||
kṛṣṇadhātrīphalo yatra vṛkṣas tiṣṭhati sarvadā ||
yatra devyaś ca devāś ca śivaś ca parameśvaraḥ || (fol. 1v1–6)
End
tasmā[c] chāstraṃ prayatnena dātavyaṃ śubhakarmaṇā
ātmavidyāpradātāro dharmādharmasamāśrayāt ||
na punar yoninilayaṃ praviśaṃti paraṃ padaṃ ||
apradhāyi na sā vidyā kulānāṃta(!)raye(!)chataṃ ||
vidyāvibhavadātāro viṣṇulokem(!) avāpnuyuḥ ||
pustakaṃ dharmaśāstraṃ ca yo dadāti naro dvijāḥ ||
śatadhanvantarān pitṝn tārayan(!) narakād api ||
vedavidyā(!) naro datvā svarge kalpatrayaṃ vaset ||
ātmavidyāṃ ca yo dadyāt tasya saṃkhyā na vidyate ||
dharmaśāstraṃ naro buddhvā yaṃ kaścid dharmam āśrayet ||
tasya datvā daśaguṇaṃ puṇyaśāstraṃ ca jāyate || || (fol. 176v5–10)
Colophon
iti śrīskaṃdapurāṇe sahyādrikhaṃḍe āmalīgrāmamāhātmye tryar(!)aśītitamo dhyāyaḥ samāptaḥ || || nepālikāde vasuvedarandhrair jyeṣṭhe ca śubhe navamī hi śukre || śubhaṃ (fol. 176v10–11)
Microfilm Details
Reel No. A 0301/13
Date of Filming 17–03-1972
Exposures 184
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of the fols. 21v–22r, 71r, 103v–104r, 132v–133r, 165v–166r
Catalogued by
Date 00-00-2000
Bibliography